६.१११.१अनुज्ञातं तु रामेण तद्विमानमनुत्तमम्
उत्पपात महामेघः श्वसनेनोद्धतो यथा
                            
                                ६.१११.२पातयित्वा ततश्चक्षुः सर्वतो रघुनन्दनः
अब्रवीन्मैथिलीं सीतां रामः शशिनिभाननाम्
                            
                                ६.१११.३कैलासशिखराकारे त्रिकूटशिखरे स्थिताम्
लङ्कामीक्षस्व वैदेहि निर्मितां विश्वकर्मणा
                            
                                ६.१११.४एतदायोधनं पश्य मांसशोणितकर्दमम्
हरीणां राक्षसानां च सीते विशसनं महत्
                            
                                ६.१११.५तवहेतोर्विशालाक्षि रावणो निहतो मया
कुम्भकर्णोऽत्र निहतः प्रहस्तश्च निशाचरः
                            
                                ६.१११.६लक्ष्मणेनेन्द्रजिच्चात्र रावणिर्निहतो रणे
विरूपाक्षश्च दुष्प्रेक्ष्यो महापार्श्वमहोदरौ
                            
                                ६.१११.७अकम्पनश्च निहतो बलिनोऽन्ये च राक्षसाः
त्रिशिराश्चातिकायश्च देवान्तकनरान्तकौ
                            
                                ६.१११.८अत्र मन्दोदरी नाम भार्या तं पर्यदेवयत्
सपत्नीनां सहस्रेण सास्रेण परिवारिता
                            
                                ६.१११.९एतत्तु दृश्यते तीर्थं समुद्रस्य वरानने
यत्र सागरमुत्तीर्य तां रात्रिमुषिता वयम्
                            
                                ६.१११.१०एष सेतुर्मया बद्धः सागरे सलिलार्णवे
तवहेतोर्विशालाक्षि नलसेतुः सुदुष्करः
                            
                                ६.१११.११पश्य सागरमक्षोभ्यं वैदेहि वरुणालयम्
अपारमभिगर्जन्तं शङ्खशुक्तिनिषेवितम्
                            
                                ६.१११.१२हिरण्यनाभं शैलेन्द्रं काञ्चनं पश्य मैथिलि
विश्रमार्थं हनुमतो भित्त्वा सागरमुत्थितम्
                            
                                ६.१११.१३अत्र राक्षसराजोऽयमाजगाम विभीषणः
                            
                                ६.१११.१४एषा सा दृश्यते सीते किष्किन्धा चित्रकानना
सुग्रीवस्य पुरी रम्या यत्र वाली मया हतः
                            
                                ६.१११.१५दृश्यतेऽसौ महान्सीते सविद्युदिव तोयदः
ऋश्यमूको गिरिश्रेष्ठः काञ्चनैर्धातुभिर्वृतः
                            
                                ६.१११.१६अत्राहं वानरेन्द्रेण सुग्रीवेण समागतः
समयश्च कृतः सीते वधार्थं वालिनो मया
                            
                                ६.१११.१७एषा सा दृश्यते पम्पा नलिनी चित्रकानना
त्वया विहीनो यत्राहं विललाप सुदुःखितः
                            
                                ६.१११.१८अस्यास्तीरे मया दृष्टा शबरी धर्मचारिणी
अत्र योजनबाहुश्च कबन्धो निहतो मया
                            
                                ६.१११.१९दृश्यतेऽसौ जनस्थाने सीते श्रीमान्वनस्पतिः
रावणस्य नृशंसस्य जटायोश्च महात्मनः
                            
                                ६.१११.२०खरश्च निहतश्संख्ये दूषणश्च निपातितः
त्रिशिराश्च महावीर्यो मया बाणैरजिह्मगैः
                            
                                ६.१११.२१पर्णशाला तथा चित्रा दृश्यते शुभदर्शना
यत्र त्वं राक्षसेन्द्रेण रावणेन हृता बलात्
                            
                                ६.१११.२२एषा गोदावरी रम्या प्रसन्नसलिला शिवा
अगस्त्यस्याश्रमो ह्येष दृश्यते पश्य मैथिलि
                            
                                ६.१११.२३वैदेहि दृश्यते चात्र शरभङ्गाश्रमो महान्
उपयातः सहस्राक्षो यत्र शक्रः पुरंदरः
                            
                                ६.१११.२४एते ते तापसावासा दृश्यन्ते तनुमध्यमे
अत्र सीते त्वया दृष्टा तापसी धर्मचारिणी
                            
                                ६.१११.२५अस्मिन्देशे महाकायो विराधो निहतो मया
                            
                                ६.१११.२६असौ सुतनुशैलेन्द्रश्चित्रकूटः प्रकाशते
यत्र मां कैकयीपुत्रः प्रसादयितुमागतः
                            
                                ६.१११.२७एषा सा यमुना दूराद्दृश्यते चित्रकानना
भरद्वाजाश्रमो यत्र श्रीमानेष प्रकाशते
                            
                                ६.१११.२८एषा त्रिपथगा गङ्गा दृश्यते वरवर्णिनि
शृङ्गवेरपुरं चैतद्गुहो यत्र समागतः
                            
                                ६.१११.२९एषा सा दृश्यतेऽयोध्या राजधानी पितुर्मम
अयोध्यां कुरु वैदेहि प्रणामं पुनरागता
                            
                                ६.१११.३०ततस्ते वानराः सर्वे राक्षसश्च विभीषणः
उत्पत्योत्पत्य ददृशुस्तां पुरीं शुभदर्शनाम्
                            
                                ६.१११.३१ततस्तु तां पाण्डुरहर्म्यमालिनीं; विशालकक्ष्यां गजवाजिसंकुलाम्
पुरीमयोध्यां ददृशुः प्लवंगमाः; पुरीं महेन्द्रस्य यथामरावतीम्