६.११०.१उपस्थितं तु तं दृष्ट्वा पुष्पकं पुष्पभूषितम्
अविदूरे स्थितं रामं प्रत्युवाच विभीषणः
                            
                                ६.११०.२स तु बद्धाञ्जलिः प्रह्वो विनीतो राक्षसेश्वरः
अब्रवीत्त्वरयोपेतः किं करोमीति राघवम्
                            
                                ६.११०.३तमब्रवीन्महातेजा लक्ष्मणस्योपशृण्वतः
विमृश्य राघवो वाक्यमिदं स्नेहपुरस्कृतम्
                            
                                ६.११०.४कृतप्रयत्नकर्माणो विभीषण वनौकसः
रत्नैरर्थैश्च विविभैर्भूषणैश्चाभिपूजय
                            
                                ६.११०.५सहैभिरर्दिता लङ्का निर्जिता राक्षसेश्वर
हृष्टैः प्राणभयं त्यक्त्वा संग्रामेष्वनिवर्तिभिः
                            
                                ६.११०.६एवं संमानिताश्चेमे मानार्हा मानद त्वया
भविष्यन्ति कृतज्ञेन निर्वृता हरियूथपाः
                            
                                ६.११०.७त्यागिनं संग्रहीतारं सानुक्रोशं यशस्विनम्
यतस्त्वामवगच्छन्ति ततः संबोधयामि ते
                            
                                ६.११०.८एवमुक्तस्तु रामेण वानरांस्तान्विभीषणः
रत्नार्थैः संविभागेन सर्वानेवान्वपूजयत्
                            
                                ६.११०.९ततस्तान्पूजितान्दृष्ट्वा रत्नैरर्थैश्च यूथपान्
आरुरोह ततो रामस्तद्विमानमनुत्तमम्
                            
                                ६.११०.१०अङ्केनादाय वैदेहीं लज्जमानां यशस्विनीम्
लक्ष्मणेन सह भ्रात्रा विक्रान्तेन धनुष्मता
                            
                                ६.११०.११अब्रवीच्च विमानस्थः काकुत्स्थः सर्ववानरान्
सुग्रीवं च महावीर्यं राक्षसं च विभीषणम्
                            
                                ६.११०.१२मित्रकार्यं कृतमिदं भवद्भिर्वानरोत्तमाः
अनुज्ञाता मया सर्वे यथेष्टं प्रतिगच्छत
                            
                                ६.११०.१३यत्तु कार्यं वयस्येन सुहृदा वा परंतप
किष्किन्धां प्रतियाह्याशु स्वसैन्येनाभिसंवृतः
                            
                                ६.११०.१४स्वराज्ये वस लङ्कायां मया दत्ते विभीषण
न त्वां धर्षयितुं शक्ताः सेन्द्रा अपि दिवौकसः
                            
                                ६.११०.१५अयोध्यां प्रतियास्यामि राजधानीं पितुर्मम
अभ्यनुज्ञातुमिच्छामि सर्वानामन्त्रयामि वः
                            
                                ६.११०.१६एवमुक्तास्तु रामेण वानरास्ते महाबलाः
अयोध्यां गन्तुमिच्छामः सर्वान्नयतु नो भवान्
                            
                                ६.११०.१७दृष्ट्वा त्वामभिषेकार्द्रं कौसल्यामभिवाद्य च
अचिरेणागमिष्यामः स्वान्गृहान्नृपतेः सुत
                            
                                ६.११०.१८एवमुक्तस्तु धर्मात्मा वानरैः सविभीषणैः
अब्रवीद्राघवः श्रीमान्ससुग्रीवविभीषणान्
                            
                                ६.११०.१९प्रियात्प्रियतरं लब्धं यदहं ससुहृज्जनः
सर्वैर्भवद्भिः सहितः प्रीतिं लप्स्ये पुरीं गतः
                            
                                ६.११०.२०क्षिप्रमारोह सुग्रीव विमानं वानरैः सह
त्वमध्यारोह सामात्यो राक्षसेन्द्रविभीषण
                            
                                ६.११०.२१ततस्तत्पुष्पकं दिव्यं सुग्रीवः सह सेनया
अध्यारोहत्त्वरञ्शीघ्रं सामात्यश्च विभीषणः
                            
                                ६.११०.२२तेष्वारूढेषु सर्वेषु कौबेरं परमासनम्
राघवेणाभ्यनुज्ञातमुत्पपात विहायसं
                            
                                ६.११०.२३ययौ तेन विमानेन हंसयुक्तेन भास्वता
प्रहृष्टश्च प्रतीतश्च बभौ रामः कुबेरवत्